大悲咒在线网

古梵文大悲咒全文

发布时间:2020-07-14 15:43:40作者:大悲咒在线网

  大悲咒有多个版本,而古梵文大悲咒全文只是其中的一种。虽然是梵文大悲咒,但它的作用是很大的,所以大家在念诵时,要用心念,这样念诵的大悲咒才有意义。那下面我们一起来看看梵文大悲咒全文吧!

  南無喝 囉怛那 哆囉夜耶

  Namah Ratna Trayāya (1)

  南無 阿唎耶

  Namo Aryā (2)

  婆盧羯帝 爍鉢囉耶

  Valokite ?varāya (3)

  菩提 薩跢婆耶

  Bodhi Sattvāya (4)

  摩訶 薩跢婆耶

  Mahā Sattvāya (5)

  摩訶 迦盧尼迦耶

  Mahā Kārunikāya (6)

  唵

  Om (7)

  薩皤 囉罰曳

  Sarva Rabhaye (8)

  數怛那怛寫

  Sudhanadasya (9)

  南無悉 吉利埵 伊蒙 阿唎耶

  Namas K?tva Imam Aryā (10)

  婆盧吉帝 室佛囉 楞馱婆

  Valokite Svara Ramdhava (11)

  南無 那囉謹墀

  Namo Narakindi (12)

  醯唎 摩訶 皤哆沙咩

  Hrīh Mahā Vadhasame (13)

  薩婆 阿他豆 輸朋

  Sarva Arthadu ?ubham (14)

  阿逝孕

  Ajeyam (15)

  薩婆薩哆 那摩婆薩哆 那摩婆伽

  Sarva Sattva Namo Vasattva Namo vaga (16)

  摩罰特豆

  Mavadudhu (17)

  怛姪他

  Tadyathā (18)

  唵阿婆盧醯

  Om Avaloki (19)

  盧迦帝

  Lokate (20)

  迦羅帝

  Kārāte (21)

  夷醯唎

  E Hrīh (22)

  摩訶菩提薩埵

  Mahā-Bodhisattva (23)

  薩婆薩婆

  Sarva Sarva (24)

  摩羅摩羅

  Mālā Mālā (25)

  摩醯摩醯唎馱孕

  Mahima H?dayam (26)

  俱盧俱盧羯懞

  Kuru Kuru Karmam (27)

  度盧度盧罰闍耶帝

  Dhuru Dhuru Vājayate (28)

  摩訶罰闍耶帝

  Mahā-Vājayate (29)

  陀羅陀羅

  Dhara Dhara (30)

  地利尼

  Dh?ni (31)

  室佛囉耶

  ?varāya (32)

  遮羅遮羅

  Cala Cala (33)

  摩摩罰摩囉

  Mama Vamāra (34)

  穆帝囇

  Muktele (35)

  伊醯移醯

  Ehi Ehi (36)

  室那室那

  ?īna ?īna (37)

  阿囉嘇佛囉舍利

  Arsam Pracali (38)

  罰沙罰嘇

  Va?a Va?am (39)

  佛羅舍耶

  Pra?aya (40)

  呼嚧呼嚧摩囉

  Huru Huru Māra (41)

  呼嚧呼嚧醯利

  Huru Huru Hrih (42)

  娑囉娑囉

  Sāra Sāra (43)

  悉利悉利

  ?iri ?iri (44)

  蘇嚧蘇嚧

  Suru Suru (45)

  菩提夜菩提夜

  Bodhiya Bodhiya (46)

  菩馱夜菩馱夜

  Bodhaya Bodhaya (47)

  彌帝利夜

  Maitreya (48)

  那囉謹墀

  Narakindi (49)

  地唎瑟尼那

  Dh???ina (50)

  波夜摩那

  Bhayamana (51)

  娑婆訶

  Svāhā (52)

  悉陀夜

  Siddhāya (53)

  娑婆訶

  Svāhā (54)

  摩訶悉陀夜

  Mahā-Siddhāya (55)

  娑婆訶

  Svāhā (56)

  悉陀喻藝

  Siddhā-Yoge (57)

  室皤囉耶

  ?varāya (58)

  娑婆訶

  Svāhā (59)

  那囉謹墀

  Narakindi (60)

  娑婆訶

  Svāhā (61)

  摩囉那囉

  Maranara (62)

  娑婆訶

  Svāhā (63)

  悉囉僧阿穆佉耶

  ?irā ?am Amukhāya (64)

  娑婆訶

  Svāhā (65)

  娑婆摩訶阿悉陀夜

  Sarva Mahā-Asiddhāya (66)

  娑婆訶

  Svāhā (67)

  者吉囉阿悉陀夜

  Cakra-Asiddhāya (68)

  娑婆訶

  Svāhā (69)

  波陀摩羯悉哆夜

  Padma Kastāya (70)

\

  娑婆訶

  Svāhā (71)

  那囉謹墀皤伽囉耶

  Narakindi-Vagarāya (72)

  娑婆訶

  Svāhā (73)

\

  摩婆利勝羯囉夜

  Mavari ?ankharāya (74)

  娑婆訶

  Svāhā (75)

  南無喝 囉怛那 哆囉夜耶

  Namah Ratna Trayāya (76)

  南無阿唎耶

  Namo Aryā (77)

  婆嚧吉帝

\

  Valokite (78)

  爍皤囉夜

  ?varāya (79)

  娑婆訶

  Svāhā (80)

  唵 悉殿都

  Om Sidhyantu (81)

  曼哆囉

  Mantra (82)

  鉢馱耶

  Padāya (83)

  娑婆訶

  Svāhā (84)

  无论大悲咒是不是梵文,大家都要按照念诵大悲咒的正确方法去念,这样能帮助大家把大悲咒念的更好,也能让大家更好的去了解大悲咒。

相关文章

猜你喜欢

  • 大悲咒原文

  • 大悲咒拼音

  • 大悲咒解释

版权所有:大悲咒在线网